Declension table of ?yudhiṅgama

Deva

MasculineSingularDualPlural
Nominativeyudhiṅgamaḥ yudhiṅgamau yudhiṅgamāḥ
Vocativeyudhiṅgama yudhiṅgamau yudhiṅgamāḥ
Accusativeyudhiṅgamam yudhiṅgamau yudhiṅgamān
Instrumentalyudhiṅgamena yudhiṅgamābhyām yudhiṅgamaiḥ yudhiṅgamebhiḥ
Dativeyudhiṅgamāya yudhiṅgamābhyām yudhiṅgamebhyaḥ
Ablativeyudhiṅgamāt yudhiṅgamābhyām yudhiṅgamebhyaḥ
Genitiveyudhiṅgamasya yudhiṅgamayoḥ yudhiṅgamānām
Locativeyudhiṅgame yudhiṅgamayoḥ yudhiṅgameṣu

Compound yudhiṅgama -

Adverb -yudhiṅgamam -yudhiṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria