Declension table of ?yudhāsura

Deva

MasculineSingularDualPlural
Nominativeyudhāsuraḥ yudhāsurau yudhāsurāḥ
Vocativeyudhāsura yudhāsurau yudhāsurāḥ
Accusativeyudhāsuram yudhāsurau yudhāsurān
Instrumentalyudhāsureṇa yudhāsurābhyām yudhāsuraiḥ yudhāsurebhiḥ
Dativeyudhāsurāya yudhāsurābhyām yudhāsurebhyaḥ
Ablativeyudhāsurāt yudhāsurābhyām yudhāsurebhyaḥ
Genitiveyudhāsurasya yudhāsurayoḥ yudhāsurāṇām
Locativeyudhāsure yudhāsurayoḥ yudhāsureṣu

Compound yudhāsura -

Adverb -yudhāsuram -yudhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria