Declension table of ?yudhājitā

Deva

FeminineSingularDualPlural
Nominativeyudhājitā yudhājite yudhājitāḥ
Vocativeyudhājite yudhājite yudhājitāḥ
Accusativeyudhājitām yudhājite yudhājitāḥ
Instrumentalyudhājitayā yudhājitābhyām yudhājitābhiḥ
Dativeyudhājitāyai yudhājitābhyām yudhājitābhyaḥ
Ablativeyudhājitāyāḥ yudhājitābhyām yudhājitābhyaḥ
Genitiveyudhājitāyāḥ yudhājitayoḥ yudhājitānām
Locativeyudhājitāyām yudhājitayoḥ yudhājitāsu

Adverb -yudhājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria