Declension table of ?yudhājīva

Deva

MasculineSingularDualPlural
Nominativeyudhājīvaḥ yudhājīvau yudhājīvāḥ
Vocativeyudhājīva yudhājīvau yudhājīvāḥ
Accusativeyudhājīvam yudhājīvau yudhājīvān
Instrumentalyudhājīvena yudhājīvābhyām yudhājīvaiḥ yudhājīvebhiḥ
Dativeyudhājīvāya yudhājīvābhyām yudhājīvebhyaḥ
Ablativeyudhājīvāt yudhājīvābhyām yudhājīvebhyaḥ
Genitiveyudhājīvasya yudhājīvayoḥ yudhājīvānām
Locativeyudhājīve yudhājīvayoḥ yudhājīveṣu

Compound yudhājīva -

Adverb -yudhājīvam -yudhājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria