Declension table of ?yudhāji

Deva

MasculineSingularDualPlural
Nominativeyudhājiḥ yudhājī yudhājayaḥ
Vocativeyudhāje yudhājī yudhājayaḥ
Accusativeyudhājim yudhājī yudhājīn
Instrumentalyudhājinā yudhājibhyām yudhājibhiḥ
Dativeyudhājaye yudhājibhyām yudhājibhyaḥ
Ablativeyudhājeḥ yudhājibhyām yudhājibhyaḥ
Genitiveyudhājeḥ yudhājyoḥ yudhājīnām
Locativeyudhājau yudhājyoḥ yudhājiṣu

Compound yudhāji -

Adverb -yudhāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria