Declension table of ?yuddhaśauṭīratā

Deva

FeminineSingularDualPlural
Nominativeyuddhaśauṭīratā yuddhaśauṭīrate yuddhaśauṭīratāḥ
Vocativeyuddhaśauṭīrate yuddhaśauṭīrate yuddhaśauṭīratāḥ
Accusativeyuddhaśauṭīratām yuddhaśauṭīrate yuddhaśauṭīratāḥ
Instrumentalyuddhaśauṭīratayā yuddhaśauṭīratābhyām yuddhaśauṭīratābhiḥ
Dativeyuddhaśauṭīratāyai yuddhaśauṭīratābhyām yuddhaśauṭīratābhyaḥ
Ablativeyuddhaśauṭīratāyāḥ yuddhaśauṭīratābhyām yuddhaśauṭīratābhyaḥ
Genitiveyuddhaśauṭīratāyāḥ yuddhaśauṭīratayoḥ yuddhaśauṭīratānām
Locativeyuddhaśauṭīratāyām yuddhaśauṭīratayoḥ yuddhaśauṭīratāsu

Adverb -yuddhaśauṭīratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria