Declension table of ?yuddhaśakti

Deva

FeminineSingularDualPlural
Nominativeyuddhaśaktiḥ yuddhaśaktī yuddhaśaktayaḥ
Vocativeyuddhaśakte yuddhaśaktī yuddhaśaktayaḥ
Accusativeyuddhaśaktim yuddhaśaktī yuddhaśaktīḥ
Instrumentalyuddhaśaktyā yuddhaśaktibhyām yuddhaśaktibhiḥ
Dativeyuddhaśaktyai yuddhaśaktaye yuddhaśaktibhyām yuddhaśaktibhyaḥ
Ablativeyuddhaśaktyāḥ yuddhaśakteḥ yuddhaśaktibhyām yuddhaśaktibhyaḥ
Genitiveyuddhaśaktyāḥ yuddhaśakteḥ yuddhaśaktyoḥ yuddhaśaktīnām
Locativeyuddhaśaktyām yuddhaśaktau yuddhaśaktyoḥ yuddhaśaktiṣu

Compound yuddhaśakti -

Adverb -yuddhaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria