Declension table of ?yuddhaśālin

Deva

MasculineSingularDualPlural
Nominativeyuddhaśālī yuddhaśālinau yuddhaśālinaḥ
Vocativeyuddhaśālin yuddhaśālinau yuddhaśālinaḥ
Accusativeyuddhaśālinam yuddhaśālinau yuddhaśālinaḥ
Instrumentalyuddhaśālinā yuddhaśālibhyām yuddhaśālibhiḥ
Dativeyuddhaśāline yuddhaśālibhyām yuddhaśālibhyaḥ
Ablativeyuddhaśālinaḥ yuddhaśālibhyām yuddhaśālibhyaḥ
Genitiveyuddhaśālinaḥ yuddhaśālinoḥ yuddhaśālinām
Locativeyuddhaśālini yuddhaśālinoḥ yuddhaśāliṣu

Compound yuddhaśāli -

Adverb -yuddhaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria