Declension table of ?yuddhaviśārada

Deva

NeuterSingularDualPlural
Nominativeyuddhaviśāradam yuddhaviśārade yuddhaviśāradāni
Vocativeyuddhaviśārada yuddhaviśārade yuddhaviśāradāni
Accusativeyuddhaviśāradam yuddhaviśārade yuddhaviśāradāni
Instrumentalyuddhaviśāradena yuddhaviśāradābhyām yuddhaviśāradaiḥ
Dativeyuddhaviśāradāya yuddhaviśāradābhyām yuddhaviśāradebhyaḥ
Ablativeyuddhaviśāradāt yuddhaviśāradābhyām yuddhaviśāradebhyaḥ
Genitiveyuddhaviśāradasya yuddhaviśāradayoḥ yuddhaviśāradānām
Locativeyuddhaviśārade yuddhaviśāradayoḥ yuddhaviśāradeṣu

Compound yuddhaviśārada -

Adverb -yuddhaviśāradam -yuddhaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria