Declension table of ?yuddhaviśārada

Deva

MasculineSingularDualPlural
Nominativeyuddhaviśāradaḥ yuddhaviśāradau yuddhaviśāradāḥ
Vocativeyuddhaviśārada yuddhaviśāradau yuddhaviśāradāḥ
Accusativeyuddhaviśāradam yuddhaviśāradau yuddhaviśāradān
Instrumentalyuddhaviśāradena yuddhaviśāradābhyām yuddhaviśāradaiḥ yuddhaviśāradebhiḥ
Dativeyuddhaviśāradāya yuddhaviśāradābhyām yuddhaviśāradebhyaḥ
Ablativeyuddhaviśāradāt yuddhaviśāradābhyām yuddhaviśāradebhyaḥ
Genitiveyuddhaviśāradasya yuddhaviśāradayoḥ yuddhaviśāradānām
Locativeyuddhaviśārade yuddhaviśāradayoḥ yuddhaviśāradeṣu

Compound yuddhaviśārada -

Adverb -yuddhaviśāradam -yuddhaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria