Declension table of ?yuddhavatā

Deva

FeminineSingularDualPlural
Nominativeyuddhavatā yuddhavate yuddhavatāḥ
Vocativeyuddhavate yuddhavate yuddhavatāḥ
Accusativeyuddhavatām yuddhavate yuddhavatāḥ
Instrumentalyuddhavatayā yuddhavatābhyām yuddhavatābhiḥ
Dativeyuddhavatāyai yuddhavatābhyām yuddhavatābhyaḥ
Ablativeyuddhavatāyāḥ yuddhavatābhyām yuddhavatābhyaḥ
Genitiveyuddhavatāyāḥ yuddhavatayoḥ yuddhavatānām
Locativeyuddhavatāyām yuddhavatayoḥ yuddhavatāsu

Adverb -yuddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria