Declension table of ?yuddhavarṇa

Deva

MasculineSingularDualPlural
Nominativeyuddhavarṇaḥ yuddhavarṇau yuddhavarṇāḥ
Vocativeyuddhavarṇa yuddhavarṇau yuddhavarṇāḥ
Accusativeyuddhavarṇam yuddhavarṇau yuddhavarṇān
Instrumentalyuddhavarṇena yuddhavarṇābhyām yuddhavarṇaiḥ yuddhavarṇebhiḥ
Dativeyuddhavarṇāya yuddhavarṇābhyām yuddhavarṇebhyaḥ
Ablativeyuddhavarṇāt yuddhavarṇābhyām yuddhavarṇebhyaḥ
Genitiveyuddhavarṇasya yuddhavarṇayoḥ yuddhavarṇānām
Locativeyuddhavarṇe yuddhavarṇayoḥ yuddhavarṇeṣu

Compound yuddhavarṇa -

Adverb -yuddhavarṇam -yuddhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria