Declension table of ?yuddhasūkta

Deva

NeuterSingularDualPlural
Nominativeyuddhasūktam yuddhasūkte yuddhasūktāni
Vocativeyuddhasūkta yuddhasūkte yuddhasūktāni
Accusativeyuddhasūktam yuddhasūkte yuddhasūktāni
Instrumentalyuddhasūktena yuddhasūktābhyām yuddhasūktaiḥ
Dativeyuddhasūktāya yuddhasūktābhyām yuddhasūktebhyaḥ
Ablativeyuddhasūktāt yuddhasūktābhyām yuddhasūktebhyaḥ
Genitiveyuddhasūktasya yuddhasūktayoḥ yuddhasūktānām
Locativeyuddhasūkte yuddhasūktayoḥ yuddhasūkteṣu

Compound yuddhasūkta -

Adverb -yuddhasūktam -yuddhasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria