Declension table of ?yuddhasāra

Deva

NeuterSingularDualPlural
Nominativeyuddhasāram yuddhasāre yuddhasārāṇi
Vocativeyuddhasāra yuddhasāre yuddhasārāṇi
Accusativeyuddhasāram yuddhasāre yuddhasārāṇi
Instrumentalyuddhasāreṇa yuddhasārābhyām yuddhasāraiḥ
Dativeyuddhasārāya yuddhasārābhyām yuddhasārebhyaḥ
Ablativeyuddhasārāt yuddhasārābhyām yuddhasārebhyaḥ
Genitiveyuddhasārasya yuddhasārayoḥ yuddhasārāṇām
Locativeyuddhasāre yuddhasārayoḥ yuddhasāreṣu

Compound yuddhasāra -

Adverb -yuddhasāram -yuddhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria