Declension table of ?yuddhasāra

Deva

MasculineSingularDualPlural
Nominativeyuddhasāraḥ yuddhasārau yuddhasārāḥ
Vocativeyuddhasāra yuddhasārau yuddhasārāḥ
Accusativeyuddhasāram yuddhasārau yuddhasārān
Instrumentalyuddhasāreṇa yuddhasārābhyām yuddhasāraiḥ yuddhasārebhiḥ
Dativeyuddhasārāya yuddhasārābhyām yuddhasārebhyaḥ
Ablativeyuddhasārāt yuddhasārābhyām yuddhasārebhyaḥ
Genitiveyuddhasārasya yuddhasārayoḥ yuddhasārāṇām
Locativeyuddhasāre yuddhasārayoḥ yuddhasāreṣu

Compound yuddhasāra -

Adverb -yuddhasāram -yuddhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria