Declension table of ?yuddhapurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeyuddhapurīmāhātmyam yuddhapurīmāhātmye yuddhapurīmāhātmyāni
Vocativeyuddhapurīmāhātmya yuddhapurīmāhātmye yuddhapurīmāhātmyāni
Accusativeyuddhapurīmāhātmyam yuddhapurīmāhātmye yuddhapurīmāhātmyāni
Instrumentalyuddhapurīmāhātmyena yuddhapurīmāhātmyābhyām yuddhapurīmāhātmyaiḥ
Dativeyuddhapurīmāhātmyāya yuddhapurīmāhātmyābhyām yuddhapurīmāhātmyebhyaḥ
Ablativeyuddhapurīmāhātmyāt yuddhapurīmāhātmyābhyām yuddhapurīmāhātmyebhyaḥ
Genitiveyuddhapurīmāhātmyasya yuddhapurīmāhātmyayoḥ yuddhapurīmāhātmyānām
Locativeyuddhapurīmāhātmye yuddhapurīmāhātmyayoḥ yuddhapurīmāhātmyeṣu

Compound yuddhapurīmāhātmya -

Adverb -yuddhapurīmāhātmyam -yuddhapurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria