Declension table of ?yuddhapravīṇa

Deva

NeuterSingularDualPlural
Nominativeyuddhapravīṇam yuddhapravīṇe yuddhapravīṇāni
Vocativeyuddhapravīṇa yuddhapravīṇe yuddhapravīṇāni
Accusativeyuddhapravīṇam yuddhapravīṇe yuddhapravīṇāni
Instrumentalyuddhapravīṇena yuddhapravīṇābhyām yuddhapravīṇaiḥ
Dativeyuddhapravīṇāya yuddhapravīṇābhyām yuddhapravīṇebhyaḥ
Ablativeyuddhapravīṇāt yuddhapravīṇābhyām yuddhapravīṇebhyaḥ
Genitiveyuddhapravīṇasya yuddhapravīṇayoḥ yuddhapravīṇānām
Locativeyuddhapravīṇe yuddhapravīṇayoḥ yuddhapravīṇeṣu

Compound yuddhapravīṇa -

Adverb -yuddhapravīṇam -yuddhapravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria