Declension table of ?yuddhapravīṇa

Deva

MasculineSingularDualPlural
Nominativeyuddhapravīṇaḥ yuddhapravīṇau yuddhapravīṇāḥ
Vocativeyuddhapravīṇa yuddhapravīṇau yuddhapravīṇāḥ
Accusativeyuddhapravīṇam yuddhapravīṇau yuddhapravīṇān
Instrumentalyuddhapravīṇena yuddhapravīṇābhyām yuddhapravīṇaiḥ yuddhapravīṇebhiḥ
Dativeyuddhapravīṇāya yuddhapravīṇābhyām yuddhapravīṇebhyaḥ
Ablativeyuddhapravīṇāt yuddhapravīṇābhyām yuddhapravīṇebhyaḥ
Genitiveyuddhapravīṇasya yuddhapravīṇayoḥ yuddhapravīṇānām
Locativeyuddhapravīṇe yuddhapravīṇayoḥ yuddhapravīṇeṣu

Compound yuddhapravīṇa -

Adverb -yuddhapravīṇam -yuddhapravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria