Declension table of ?yuddhaparipāṭī

Deva

FeminineSingularDualPlural
Nominativeyuddhaparipāṭī yuddhaparipāṭyau yuddhaparipāṭyaḥ
Vocativeyuddhaparipāṭi yuddhaparipāṭyau yuddhaparipāṭyaḥ
Accusativeyuddhaparipāṭīm yuddhaparipāṭyau yuddhaparipāṭīḥ
Instrumentalyuddhaparipāṭyā yuddhaparipāṭībhyām yuddhaparipāṭībhiḥ
Dativeyuddhaparipāṭyai yuddhaparipāṭībhyām yuddhaparipāṭībhyaḥ
Ablativeyuddhaparipāṭyāḥ yuddhaparipāṭībhyām yuddhaparipāṭībhyaḥ
Genitiveyuddhaparipāṭyāḥ yuddhaparipāṭyoḥ yuddhaparipāṭīnām
Locativeyuddhaparipāṭyām yuddhaparipāṭyoḥ yuddhaparipāṭīṣu

Compound yuddhaparipāṭi - yuddhaparipāṭī -

Adverb -yuddhaparipāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria