Declension table of ?yuddhaparāṅmukhā

Deva

FeminineSingularDualPlural
Nominativeyuddhaparāṅmukhā yuddhaparāṅmukhe yuddhaparāṅmukhāḥ
Vocativeyuddhaparāṅmukhe yuddhaparāṅmukhe yuddhaparāṅmukhāḥ
Accusativeyuddhaparāṅmukhām yuddhaparāṅmukhe yuddhaparāṅmukhāḥ
Instrumentalyuddhaparāṅmukhayā yuddhaparāṅmukhābhyām yuddhaparāṅmukhābhiḥ
Dativeyuddhaparāṅmukhāyai yuddhaparāṅmukhābhyām yuddhaparāṅmukhābhyaḥ
Ablativeyuddhaparāṅmukhāyāḥ yuddhaparāṅmukhābhyām yuddhaparāṅmukhābhyaḥ
Genitiveyuddhaparāṅmukhāyāḥ yuddhaparāṅmukhayoḥ yuddhaparāṅmukhāṇām
Locativeyuddhaparāṅmukhāyām yuddhaparāṅmukhayoḥ yuddhaparāṅmukhāsu

Adverb -yuddhaparāṅmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria