Declension table of ?yuddhaparāṅmukha

Deva

MasculineSingularDualPlural
Nominativeyuddhaparāṅmukhaḥ yuddhaparāṅmukhau yuddhaparāṅmukhāḥ
Vocativeyuddhaparāṅmukha yuddhaparāṅmukhau yuddhaparāṅmukhāḥ
Accusativeyuddhaparāṅmukham yuddhaparāṅmukhau yuddhaparāṅmukhān
Instrumentalyuddhaparāṅmukheṇa yuddhaparāṅmukhābhyām yuddhaparāṅmukhaiḥ yuddhaparāṅmukhebhiḥ
Dativeyuddhaparāṅmukhāya yuddhaparāṅmukhābhyām yuddhaparāṅmukhebhyaḥ
Ablativeyuddhaparāṅmukhāt yuddhaparāṅmukhābhyām yuddhaparāṅmukhebhyaḥ
Genitiveyuddhaparāṅmukhasya yuddhaparāṅmukhayoḥ yuddhaparāṅmukhāṇām
Locativeyuddhaparāṅmukhe yuddhaparāṅmukhayoḥ yuddhaparāṅmukheṣu

Compound yuddhaparāṅmukha -

Adverb -yuddhaparāṅmukham -yuddhaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria