Declension table of ?yuddhamuṣṭi

Deva

MasculineSingularDualPlural
Nominativeyuddhamuṣṭiḥ yuddhamuṣṭī yuddhamuṣṭayaḥ
Vocativeyuddhamuṣṭe yuddhamuṣṭī yuddhamuṣṭayaḥ
Accusativeyuddhamuṣṭim yuddhamuṣṭī yuddhamuṣṭīn
Instrumentalyuddhamuṣṭinā yuddhamuṣṭibhyām yuddhamuṣṭibhiḥ
Dativeyuddhamuṣṭaye yuddhamuṣṭibhyām yuddhamuṣṭibhyaḥ
Ablativeyuddhamuṣṭeḥ yuddhamuṣṭibhyām yuddhamuṣṭibhyaḥ
Genitiveyuddhamuṣṭeḥ yuddhamuṣṭyoḥ yuddhamuṣṭīnām
Locativeyuddhamuṣṭau yuddhamuṣṭyoḥ yuddhamuṣṭiṣu

Compound yuddhamuṣṭi -

Adverb -yuddhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria