Declension table of ?yuddhakāla

Deva

MasculineSingularDualPlural
Nominativeyuddhakālaḥ yuddhakālau yuddhakālāḥ
Vocativeyuddhakāla yuddhakālau yuddhakālāḥ
Accusativeyuddhakālam yuddhakālau yuddhakālān
Instrumentalyuddhakālena yuddhakālābhyām yuddhakālaiḥ yuddhakālebhiḥ
Dativeyuddhakālāya yuddhakālābhyām yuddhakālebhyaḥ
Ablativeyuddhakālāt yuddhakālābhyām yuddhakālebhyaḥ
Genitiveyuddhakālasya yuddhakālayoḥ yuddhakālānām
Locativeyuddhakāle yuddhakālayoḥ yuddhakāleṣu

Compound yuddhakāla -

Adverb -yuddhakālam -yuddhakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria