Declension table of ?yuddhajitā

Deva

FeminineSingularDualPlural
Nominativeyuddhajitā yuddhajite yuddhajitāḥ
Vocativeyuddhajite yuddhajite yuddhajitāḥ
Accusativeyuddhajitām yuddhajite yuddhajitāḥ
Instrumentalyuddhajitayā yuddhajitābhyām yuddhajitābhiḥ
Dativeyuddhajitāyai yuddhajitābhyām yuddhajitābhyaḥ
Ablativeyuddhajitāyāḥ yuddhajitābhyām yuddhajitābhyaḥ
Genitiveyuddhajitāyāḥ yuddhajitayoḥ yuddhajitānām
Locativeyuddhajitāyām yuddhajitayoḥ yuddhajitāsu

Adverb -yuddhajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria