Declension table of ?yuddhajit

Deva

NeuterSingularDualPlural
Nominativeyuddhajit yuddhajitī yuddhajinti
Vocativeyuddhajit yuddhajitī yuddhajinti
Accusativeyuddhajit yuddhajitī yuddhajinti
Instrumentalyuddhajitā yuddhajidbhyām yuddhajidbhiḥ
Dativeyuddhajite yuddhajidbhyām yuddhajidbhyaḥ
Ablativeyuddhajitaḥ yuddhajidbhyām yuddhajidbhyaḥ
Genitiveyuddhajitaḥ yuddhajitoḥ yuddhajitām
Locativeyuddhajiti yuddhajitoḥ yuddhajitsu

Compound yuddhajit -

Adverb -yuddhajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria