Declension table of ?yuddhajit

Deva

MasculineSingularDualPlural
Nominativeyuddhajit yuddhajitau yuddhajitaḥ
Vocativeyuddhajit yuddhajitau yuddhajitaḥ
Accusativeyuddhajitam yuddhajitau yuddhajitaḥ
Instrumentalyuddhajitā yuddhajidbhyām yuddhajidbhiḥ
Dativeyuddhajite yuddhajidbhyām yuddhajidbhyaḥ
Ablativeyuddhajitaḥ yuddhajidbhyām yuddhajidbhyaḥ
Genitiveyuddhajitaḥ yuddhajitoḥ yuddhajitām
Locativeyuddhajiti yuddhajitoḥ yuddhajitsu

Compound yuddhajit -

Adverb -yuddhajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria