Declension table of ?yuddhajayotsava

Deva

MasculineSingularDualPlural
Nominativeyuddhajayotsavaḥ yuddhajayotsavau yuddhajayotsavāḥ
Vocativeyuddhajayotsava yuddhajayotsavau yuddhajayotsavāḥ
Accusativeyuddhajayotsavam yuddhajayotsavau yuddhajayotsavān
Instrumentalyuddhajayotsavena yuddhajayotsavābhyām yuddhajayotsavaiḥ yuddhajayotsavebhiḥ
Dativeyuddhajayotsavāya yuddhajayotsavābhyām yuddhajayotsavebhyaḥ
Ablativeyuddhajayotsavāt yuddhajayotsavābhyām yuddhajayotsavebhyaḥ
Genitiveyuddhajayotsavasya yuddhajayotsavayoḥ yuddhajayotsavānām
Locativeyuddhajayotsave yuddhajayotsavayoḥ yuddhajayotsaveṣu

Compound yuddhajayotsava -

Adverb -yuddhajayotsavam -yuddhajayotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria