Declension table of ?yuddhajayopāya

Deva

MasculineSingularDualPlural
Nominativeyuddhajayopāyaḥ yuddhajayopāyau yuddhajayopāyāḥ
Vocativeyuddhajayopāya yuddhajayopāyau yuddhajayopāyāḥ
Accusativeyuddhajayopāyam yuddhajayopāyau yuddhajayopāyān
Instrumentalyuddhajayopāyena yuddhajayopāyābhyām yuddhajayopāyaiḥ yuddhajayopāyebhiḥ
Dativeyuddhajayopāyāya yuddhajayopāyābhyām yuddhajayopāyebhyaḥ
Ablativeyuddhajayopāyāt yuddhajayopāyābhyām yuddhajayopāyebhyaḥ
Genitiveyuddhajayopāyasya yuddhajayopāyayoḥ yuddhajayopāyānām
Locativeyuddhajayopāye yuddhajayopāyayoḥ yuddhajayopāyeṣu

Compound yuddhajayopāya -

Adverb -yuddhajayopāyam -yuddhajayopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria