Declension table of ?yuddhagāndharva

Deva

NeuterSingularDualPlural
Nominativeyuddhagāndharvam yuddhagāndharve yuddhagāndharvāṇi
Vocativeyuddhagāndharva yuddhagāndharve yuddhagāndharvāṇi
Accusativeyuddhagāndharvam yuddhagāndharve yuddhagāndharvāṇi
Instrumentalyuddhagāndharveṇa yuddhagāndharvābhyām yuddhagāndharvaiḥ
Dativeyuddhagāndharvāya yuddhagāndharvābhyām yuddhagāndharvebhyaḥ
Ablativeyuddhagāndharvāt yuddhagāndharvābhyām yuddhagāndharvebhyaḥ
Genitiveyuddhagāndharvasya yuddhagāndharvayoḥ yuddhagāndharvāṇām
Locativeyuddhagāndharve yuddhagāndharvayoḥ yuddhagāndharveṣu

Compound yuddhagāndharva -

Adverb -yuddhagāndharvam -yuddhagāndharvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria