Declension table of ?yuddhadhvāna

Deva

MasculineSingularDualPlural
Nominativeyuddhadhvānaḥ yuddhadhvānau yuddhadhvānāḥ
Vocativeyuddhadhvāna yuddhadhvānau yuddhadhvānāḥ
Accusativeyuddhadhvānam yuddhadhvānau yuddhadhvānān
Instrumentalyuddhadhvānena yuddhadhvānābhyām yuddhadhvānaiḥ yuddhadhvānebhiḥ
Dativeyuddhadhvānāya yuddhadhvānābhyām yuddhadhvānebhyaḥ
Ablativeyuddhadhvānāt yuddhadhvānābhyām yuddhadhvānebhyaḥ
Genitiveyuddhadhvānasya yuddhadhvānayoḥ yuddhadhvānānām
Locativeyuddhadhvāne yuddhadhvānayoḥ yuddhadhvāneṣu

Compound yuddhadhvāna -

Adverb -yuddhadhvānam -yuddhadhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria