Declension table of ?yuddhacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeyuddhacintāmaṇiḥ yuddhacintāmaṇī yuddhacintāmaṇayaḥ
Vocativeyuddhacintāmaṇe yuddhacintāmaṇī yuddhacintāmaṇayaḥ
Accusativeyuddhacintāmaṇim yuddhacintāmaṇī yuddhacintāmaṇīn
Instrumentalyuddhacintāmaṇinā yuddhacintāmaṇibhyām yuddhacintāmaṇibhiḥ
Dativeyuddhacintāmaṇaye yuddhacintāmaṇibhyām yuddhacintāmaṇibhyaḥ
Ablativeyuddhacintāmaṇeḥ yuddhacintāmaṇibhyām yuddhacintāmaṇibhyaḥ
Genitiveyuddhacintāmaṇeḥ yuddhacintāmaṇyoḥ yuddhacintāmaṇīnām
Locativeyuddhacintāmaṇau yuddhacintāmaṇyoḥ yuddhacintāmaṇiṣu

Compound yuddhacintāmaṇi -

Adverb -yuddhacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria