Declension table of ?yuddhāvasāna

Deva

NeuterSingularDualPlural
Nominativeyuddhāvasānam yuddhāvasāne yuddhāvasānāni
Vocativeyuddhāvasāna yuddhāvasāne yuddhāvasānāni
Accusativeyuddhāvasānam yuddhāvasāne yuddhāvasānāni
Instrumentalyuddhāvasānena yuddhāvasānābhyām yuddhāvasānaiḥ
Dativeyuddhāvasānāya yuddhāvasānābhyām yuddhāvasānebhyaḥ
Ablativeyuddhāvasānāt yuddhāvasānābhyām yuddhāvasānebhyaḥ
Genitiveyuddhāvasānasya yuddhāvasānayoḥ yuddhāvasānānām
Locativeyuddhāvasāne yuddhāvasānayoḥ yuddhāvasāneṣu

Compound yuddhāvasāna -

Adverb -yuddhāvasānam -yuddhāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria