Declension table of ?yuddhārthinī

Deva

FeminineSingularDualPlural
Nominativeyuddhārthinī yuddhārthinyau yuddhārthinyaḥ
Vocativeyuddhārthini yuddhārthinyau yuddhārthinyaḥ
Accusativeyuddhārthinīm yuddhārthinyau yuddhārthinīḥ
Instrumentalyuddhārthinyā yuddhārthinībhyām yuddhārthinībhiḥ
Dativeyuddhārthinyai yuddhārthinībhyām yuddhārthinībhyaḥ
Ablativeyuddhārthinyāḥ yuddhārthinībhyām yuddhārthinībhyaḥ
Genitiveyuddhārthinyāḥ yuddhārthinyoḥ yuddhārthinīnām
Locativeyuddhārthinyām yuddhārthinyoḥ yuddhārthinīṣu

Compound yuddhārthini - yuddhārthinī -

Adverb -yuddhārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria