Declension table of ?yuddhānivartinī

Deva

FeminineSingularDualPlural
Nominativeyuddhānivartinī yuddhānivartinyau yuddhānivartinyaḥ
Vocativeyuddhānivartini yuddhānivartinyau yuddhānivartinyaḥ
Accusativeyuddhānivartinīm yuddhānivartinyau yuddhānivartinīḥ
Instrumentalyuddhānivartinyā yuddhānivartinībhyām yuddhānivartinībhiḥ
Dativeyuddhānivartinyai yuddhānivartinībhyām yuddhānivartinībhyaḥ
Ablativeyuddhānivartinyāḥ yuddhānivartinībhyām yuddhānivartinībhyaḥ
Genitiveyuddhānivartinyāḥ yuddhānivartinyoḥ yuddhānivartinīnām
Locativeyuddhānivartinyām yuddhānivartinyoḥ yuddhānivartinīṣu

Compound yuddhānivartini - yuddhānivartinī -

Adverb -yuddhānivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria