Declension table of ?yuddhānivartin

Deva

NeuterSingularDualPlural
Nominativeyuddhānivarti yuddhānivartinī yuddhānivartīni
Vocativeyuddhānivartin yuddhānivarti yuddhānivartinī yuddhānivartīni
Accusativeyuddhānivarti yuddhānivartinī yuddhānivartīni
Instrumentalyuddhānivartinā yuddhānivartibhyām yuddhānivartibhiḥ
Dativeyuddhānivartine yuddhānivartibhyām yuddhānivartibhyaḥ
Ablativeyuddhānivartinaḥ yuddhānivartibhyām yuddhānivartibhyaḥ
Genitiveyuddhānivartinaḥ yuddhānivartinoḥ yuddhānivartinām
Locativeyuddhānivartini yuddhānivartinoḥ yuddhānivartiṣu

Compound yuddhānivarti -

Adverb -yuddhānivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria