Declension table of ?yuddhāji

Deva

MasculineSingularDualPlural
Nominativeyuddhājiḥ yuddhājī yuddhājayaḥ
Vocativeyuddhāje yuddhājī yuddhājayaḥ
Accusativeyuddhājim yuddhājī yuddhājīn
Instrumentalyuddhājinā yuddhājibhyām yuddhājibhiḥ
Dativeyuddhājaye yuddhājibhyām yuddhājibhyaḥ
Ablativeyuddhājeḥ yuddhājibhyām yuddhājibhyaḥ
Genitiveyuddhājeḥ yuddhājyoḥ yuddhājīnām
Locativeyuddhājau yuddhājyoḥ yuddhājiṣu

Compound yuddhāji -

Adverb -yuddhāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria