Declension table of ?yuddhādhvan

Deva

NeuterSingularDualPlural
Nominativeyuddhādhva yuddhādhvnī yuddhādhvanī yuddhādhvāni
Vocativeyuddhādhvan yuddhādhva yuddhādhvnī yuddhādhvanī yuddhādhvāni
Accusativeyuddhādhva yuddhādhvnī yuddhādhvanī yuddhādhvāni
Instrumentalyuddhādhvanā yuddhādhvabhyām yuddhādhvabhiḥ
Dativeyuddhādhvane yuddhādhvabhyām yuddhādhvabhyaḥ
Ablativeyuddhādhvanaḥ yuddhādhvabhyām yuddhādhvabhyaḥ
Genitiveyuddhādhvanaḥ yuddhādhvanoḥ yuddhādhvanām
Locativeyuddhādhvani yuddhādhvanoḥ yuddhādhvasu

Compound yuddhādhva -

Adverb -yuddhādhva -yuddhādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria