Declension table of ?yuddhādhvan

Deva

MasculineSingularDualPlural
Nominativeyuddhādhvā yuddhādhvānau yuddhādhvānaḥ
Vocativeyuddhādhvan yuddhādhvānau yuddhādhvānaḥ
Accusativeyuddhādhvānam yuddhādhvānau yuddhādhvanaḥ
Instrumentalyuddhādhvanā yuddhādhvabhyām yuddhādhvabhiḥ
Dativeyuddhādhvane yuddhādhvabhyām yuddhādhvabhyaḥ
Ablativeyuddhādhvanaḥ yuddhādhvabhyām yuddhādhvabhyaḥ
Genitiveyuddhādhvanaḥ yuddhādhvanoḥ yuddhādhvanām
Locativeyuddhādhvani yuddhādhvanoḥ yuddhādhvasu

Compound yuddhādhva -

Adverb -yuddhādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria