Declension table of ?yudbhūmi

Deva

FeminineSingularDualPlural
Nominativeyudbhūmiḥ yudbhūmī yudbhūmayaḥ
Vocativeyudbhūme yudbhūmī yudbhūmayaḥ
Accusativeyudbhūmim yudbhūmī yudbhūmīḥ
Instrumentalyudbhūmyā yudbhūmibhyām yudbhūmibhiḥ
Dativeyudbhūmyai yudbhūmaye yudbhūmibhyām yudbhūmibhyaḥ
Ablativeyudbhūmyāḥ yudbhūmeḥ yudbhūmibhyām yudbhūmibhyaḥ
Genitiveyudbhūmyāḥ yudbhūmeḥ yudbhūmyoḥ yudbhūmīnām
Locativeyudbhūmyām yudbhūmau yudbhūmyoḥ yudbhūmiṣu

Compound yudbhūmi -

Adverb -yudbhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria