Declension table of ?yuṣmota

Deva

NeuterSingularDualPlural
Nominativeyuṣmotam yuṣmote yuṣmotāni
Vocativeyuṣmota yuṣmote yuṣmotāni
Accusativeyuṣmotam yuṣmote yuṣmotāni
Instrumentalyuṣmotena yuṣmotābhyām yuṣmotaiḥ
Dativeyuṣmotāya yuṣmotābhyām yuṣmotebhyaḥ
Ablativeyuṣmotāt yuṣmotābhyām yuṣmotebhyaḥ
Genitiveyuṣmotasya yuṣmotayoḥ yuṣmotānām
Locativeyuṣmote yuṣmotayoḥ yuṣmoteṣu

Compound yuṣmota -

Adverb -yuṣmotam -yuṣmotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria