Declension table of ?yuṣmota

Deva

MasculineSingularDualPlural
Nominativeyuṣmotaḥ yuṣmotau yuṣmotāḥ
Vocativeyuṣmota yuṣmotau yuṣmotāḥ
Accusativeyuṣmotam yuṣmotau yuṣmotān
Instrumentalyuṣmotena yuṣmotābhyām yuṣmotaiḥ yuṣmotebhiḥ
Dativeyuṣmotāya yuṣmotābhyām yuṣmotebhyaḥ
Ablativeyuṣmotāt yuṣmotābhyām yuṣmotebhyaḥ
Genitiveyuṣmotasya yuṣmotayoḥ yuṣmotānām
Locativeyuṣmote yuṣmotayoḥ yuṣmoteṣu

Compound yuṣmota -

Adverb -yuṣmotam -yuṣmotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria