Declension table of ?yuṣmeṣitā

Deva

FeminineSingularDualPlural
Nominativeyuṣmeṣitā yuṣmeṣite yuṣmeṣitāḥ
Vocativeyuṣmeṣite yuṣmeṣite yuṣmeṣitāḥ
Accusativeyuṣmeṣitām yuṣmeṣite yuṣmeṣitāḥ
Instrumentalyuṣmeṣitayā yuṣmeṣitābhyām yuṣmeṣitābhiḥ
Dativeyuṣmeṣitāyai yuṣmeṣitābhyām yuṣmeṣitābhyaḥ
Ablativeyuṣmeṣitāyāḥ yuṣmeṣitābhyām yuṣmeṣitābhyaḥ
Genitiveyuṣmeṣitāyāḥ yuṣmeṣitayoḥ yuṣmeṣitānām
Locativeyuṣmeṣitāyām yuṣmeṣitayoḥ yuṣmeṣitāsu

Adverb -yuṣmeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria