Declension table of ?yuṣmeṣita

Deva

MasculineSingularDualPlural
Nominativeyuṣmeṣitaḥ yuṣmeṣitau yuṣmeṣitāḥ
Vocativeyuṣmeṣita yuṣmeṣitau yuṣmeṣitāḥ
Accusativeyuṣmeṣitam yuṣmeṣitau yuṣmeṣitān
Instrumentalyuṣmeṣitena yuṣmeṣitābhyām yuṣmeṣitaiḥ yuṣmeṣitebhiḥ
Dativeyuṣmeṣitāya yuṣmeṣitābhyām yuṣmeṣitebhyaḥ
Ablativeyuṣmeṣitāt yuṣmeṣitābhyām yuṣmeṣitebhyaḥ
Genitiveyuṣmeṣitasya yuṣmeṣitayoḥ yuṣmeṣitānām
Locativeyuṣmeṣite yuṣmeṣitayoḥ yuṣmeṣiteṣu

Compound yuṣmeṣita -

Adverb -yuṣmeṣitam -yuṣmeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria