Declension table of ?yuṣmadvidha

Deva

MasculineSingularDualPlural
Nominativeyuṣmadvidhaḥ yuṣmadvidhau yuṣmadvidhāḥ
Vocativeyuṣmadvidha yuṣmadvidhau yuṣmadvidhāḥ
Accusativeyuṣmadvidham yuṣmadvidhau yuṣmadvidhān
Instrumentalyuṣmadvidhena yuṣmadvidhābhyām yuṣmadvidhaiḥ yuṣmadvidhebhiḥ
Dativeyuṣmadvidhāya yuṣmadvidhābhyām yuṣmadvidhebhyaḥ
Ablativeyuṣmadvidhāt yuṣmadvidhābhyām yuṣmadvidhebhyaḥ
Genitiveyuṣmadvidhasya yuṣmadvidhayoḥ yuṣmadvidhānām
Locativeyuṣmadvidhe yuṣmadvidhayoḥ yuṣmadvidheṣu

Compound yuṣmadvidha -

Adverb -yuṣmadvidham -yuṣmadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria