Declension table of yuṣmadīya

Deva

MasculineSingularDualPlural
Nominativeyuṣmadīyaḥ yuṣmadīyau yuṣmadīyāḥ
Vocativeyuṣmadīya yuṣmadīyau yuṣmadīyāḥ
Accusativeyuṣmadīyam yuṣmadīyau yuṣmadīyān
Instrumentalyuṣmadīyena yuṣmadīyābhyām yuṣmadīyaiḥ yuṣmadīyebhiḥ
Dativeyuṣmadīyāya yuṣmadīyābhyām yuṣmadīyebhyaḥ
Ablativeyuṣmadīyāt yuṣmadīyābhyām yuṣmadīyebhyaḥ
Genitiveyuṣmadīyasya yuṣmadīyayoḥ yuṣmadīyānām
Locativeyuṣmadīye yuṣmadīyayoḥ yuṣmadīyeṣu

Compound yuṣmadīya -

Adverb -yuṣmadīyam -yuṣmadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria