Declension table of ?yuṣmadāyattā

Deva

FeminineSingularDualPlural
Nominativeyuṣmadāyattā yuṣmadāyatte yuṣmadāyattāḥ
Vocativeyuṣmadāyatte yuṣmadāyatte yuṣmadāyattāḥ
Accusativeyuṣmadāyattām yuṣmadāyatte yuṣmadāyattāḥ
Instrumentalyuṣmadāyattayā yuṣmadāyattābhyām yuṣmadāyattābhiḥ
Dativeyuṣmadāyattāyai yuṣmadāyattābhyām yuṣmadāyattābhyaḥ
Ablativeyuṣmadāyattāyāḥ yuṣmadāyattābhyām yuṣmadāyattābhyaḥ
Genitiveyuṣmadāyattāyāḥ yuṣmadāyattayoḥ yuṣmadāyattānām
Locativeyuṣmadāyattāyām yuṣmadāyattayoḥ yuṣmadāyattāsu

Adverb -yuṣmadāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria