Declension table of ?yuṣmāvat

Deva

MasculineSingularDualPlural
Nominativeyuṣmāvān yuṣmāvantau yuṣmāvantaḥ
Vocativeyuṣmāvan yuṣmāvantau yuṣmāvantaḥ
Accusativeyuṣmāvantam yuṣmāvantau yuṣmāvataḥ
Instrumentalyuṣmāvatā yuṣmāvadbhyām yuṣmāvadbhiḥ
Dativeyuṣmāvate yuṣmāvadbhyām yuṣmāvadbhyaḥ
Ablativeyuṣmāvataḥ yuṣmāvadbhyām yuṣmāvadbhyaḥ
Genitiveyuṣmāvataḥ yuṣmāvatoḥ yuṣmāvatām
Locativeyuṣmāvati yuṣmāvatoḥ yuṣmāvatsu

Compound yuṣmāvat -

Adverb -yuṣmāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria