Declension table of ?yuṣmānītā

Deva

FeminineSingularDualPlural
Nominativeyuṣmānītā yuṣmānīte yuṣmānītāḥ
Vocativeyuṣmānīte yuṣmānīte yuṣmānītāḥ
Accusativeyuṣmānītām yuṣmānīte yuṣmānītāḥ
Instrumentalyuṣmānītayā yuṣmānītābhyām yuṣmānītābhiḥ
Dativeyuṣmānītāyai yuṣmānītābhyām yuṣmānītābhyaḥ
Ablativeyuṣmānītāyāḥ yuṣmānītābhyām yuṣmānītābhyaḥ
Genitiveyuṣmānītāyāḥ yuṣmānītayoḥ yuṣmānītānām
Locativeyuṣmānītāyām yuṣmānītayoḥ yuṣmānītāsu

Adverb -yuṣmānītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria