Declension table of ?yuṣmānīta

Deva

NeuterSingularDualPlural
Nominativeyuṣmānītam yuṣmānīte yuṣmānītāni
Vocativeyuṣmānīta yuṣmānīte yuṣmānītāni
Accusativeyuṣmānītam yuṣmānīte yuṣmānītāni
Instrumentalyuṣmānītena yuṣmānītābhyām yuṣmānītaiḥ
Dativeyuṣmānītāya yuṣmānītābhyām yuṣmānītebhyaḥ
Ablativeyuṣmānītāt yuṣmānītābhyām yuṣmānītebhyaḥ
Genitiveyuṣmānītasya yuṣmānītayoḥ yuṣmānītānām
Locativeyuṣmānīte yuṣmānītayoḥ yuṣmānīteṣu

Compound yuṣmānīta -

Adverb -yuṣmānītam -yuṣmānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria