Declension table of yuṣmānītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yuṣmānītam | yuṣmānīte | yuṣmānītāni |
Vocative | yuṣmānīta | yuṣmānīte | yuṣmānītāni |
Accusative | yuṣmānītam | yuṣmānīte | yuṣmānītāni |
Instrumental | yuṣmānītena | yuṣmānītābhyām | yuṣmānītaiḥ |
Dative | yuṣmānītāya | yuṣmānītābhyām | yuṣmānītebhyaḥ |
Ablative | yuṣmānītāt | yuṣmānītābhyām | yuṣmānītebhyaḥ |
Genitive | yuṣmānītasya | yuṣmānītayoḥ | yuṣmānītānām |
Locative | yuṣmānīte | yuṣmānītayoḥ | yuṣmānīteṣu |