Declension table of ?yuṣmānīta

Deva

MasculineSingularDualPlural
Nominativeyuṣmānītaḥ yuṣmānītau yuṣmānītāḥ
Vocativeyuṣmānīta yuṣmānītau yuṣmānītāḥ
Accusativeyuṣmānītam yuṣmānītau yuṣmānītān
Instrumentalyuṣmānītena yuṣmānītābhyām yuṣmānītaiḥ yuṣmānītebhiḥ
Dativeyuṣmānītāya yuṣmānītābhyām yuṣmānītebhyaḥ
Ablativeyuṣmānītāt yuṣmānītābhyām yuṣmānītebhyaḥ
Genitiveyuṣmānītasya yuṣmānītayoḥ yuṣmānītānām
Locativeyuṣmānīte yuṣmānītayoḥ yuṣmānīteṣu

Compound yuṣmānīta -

Adverb -yuṣmānītam -yuṣmānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria